Marathi

edit

Etymology

edit

Borrowed from Sanskrit साध्य (sādhya)

Pronunciation

edit

Adjective

edit

साध्य (sādhya) (rare)

  1. possible, achievable
    Synonym: शक्य (śakya)
  2. goal
    Synonym: निशाण (niśāṇ)

Sanskrit

edit

Alternative scripts

edit

Etymology

edit

From Proto-Indo-Iranian *sáHdʰati.

Pronunciation

edit

Verb

edit

साध्य (sādhyá)

  1. to be subdued or mastered or won or managed, conquerable, amenable
  2. to be summoned or conjured up
  3. to be set to rights, to be treated or healed or cured
  4. to be formed (grammatically)
  5. to be cultivated or perfected
  6. to be accomplished or fulfilled or brought about or effected or attained, practicable, feasible, attainable
  7. being effected or brought about, taking place
  8. to be prepared or cooked
  9. to be inferred or concluded
  10. to be proved or demonstrated
  11. to be found out by calculation
  12. to be killed or destroyed

Descendants

edit

Adjective

edit

साध्य (sādhyá)

  1. relating to the Sādhyas

Declension

edit
Masculine a-stem declension of साध्य
Nom. sg. साध्यः (sādhyaḥ)
Gen. sg. साध्यस्य (sādhyasya)
Singular Dual Plural
Nominative साध्यः (sādhyaḥ) साध्यौ (sādhyau) साध्याः (sādhyāḥ)
Vocative साध्य (sādhya) साध्यौ (sādhyau) साध्याः (sādhyāḥ)
Accusative साध्यम् (sādhyam) साध्यौ (sādhyau) साध्यान् (sādhyān)
Instrumental साध्येन (sādhyena) साध्याभ्याम् (sādhyābhyām) साध्यैः (sādhyaiḥ)
Dative साध्याय (sādhyāya) साध्याभ्याम् (sādhyābhyām) साध्येभ्यः (sādhyebhyaḥ)
Ablative साध्यात् (sādhyāt) साध्याभ्याम् (sādhyābhyām) साध्येभ्यः (sādhyebhyaḥ)
Genitive साध्यस्य (sādhyasya) साध्ययोः (sādhyayoḥ) साध्यानाम् (sādhyānām)
Locative साध्ये (sādhye) साध्ययोः (sādhyayoḥ) साध्येषु (sādhyeṣu)
Feminine ā-stem declension of साध्य
Nom. sg. साध्या (sādhyā)
Gen. sg. साध्यायाः (sādhyāyāḥ)
Singular Dual Plural
Nominative साध्या (sādhyā) साध्ये (sādhye) साध्याः (sādhyāḥ)
Vocative साध्ये (sādhye) साध्ये (sādhye) साध्याः (sādhyāḥ)
Accusative साध्याम् (sādhyām) साध्ये (sādhye) साध्याः (sādhyāḥ)
Instrumental साध्यया (sādhyayā) साध्याभ्याम् (sādhyābhyām) साध्याभिः (sādhyābhiḥ)
Dative साध्यायै (sādhyāyai) साध्याभ्याम् (sādhyābhyām) साध्याभ्यः (sādhyābhyaḥ)
Ablative साध्यायाः (sādhyāyāḥ) साध्याभ्याम् (sādhyābhyām) साध्याभ्यः (sādhyābhyaḥ)
Genitive साध्यायाः (sādhyāyāḥ) साध्ययोः (sādhyayoḥ) साध्यानाम् (sādhyānām)
Locative साध्यायाम् (sādhyāyām) साध्ययोः (sādhyayoḥ) साध्यासु (sādhyāsu)
Neuter a-stem declension of साध्य
Nom. sg. साध्यम् (sādhyam)
Gen. sg. साध्यस्य (sādhyasya)
Singular Dual Plural
Nominative साध्यम् (sādhyam) साध्ये (sādhye) साध्यानि (sādhyāni)
Vocative साध्य (sādhya) साध्ये (sādhye) साध्यानि (sādhyāni)
Accusative साध्यम् (sādhyam) साध्ये (sādhye) साध्यानि (sādhyāni)
Instrumental साध्येन (sādhyena) साध्याभ्याम् (sādhyābhyām) साध्यैः (sādhyaiḥ)
Dative साध्याय (sādhyāya) साध्याभ्याम् (sādhyābhyām) साध्येभ्यः (sādhyebhyaḥ)
Ablative साध्यात् (sādhyāt) साध्याभ्याम् (sādhyābhyām) साध्येभ्यः (sādhyebhyaḥ)
Genitive साध्यस्य (sādhyasya) साध्ययोः (sādhyayoḥ) साध्यानाम् (sādhyānām)
Locative साध्ये (sādhye) साध्ययोः (sādhyayoḥ) साध्येषु (sādhyeṣu)

Noun

edit

साध्य (sādhyá) stemm

  1. "they that are to be propitiated", i.e. Sādhyas, a class of celestial beings
  2. the god of love
  3. name of a Vedic rishi
  4. name of the 21st astronomical yoga

Declension

edit
Masculine a-stem declension of साध्य
Nom. sg. साध्यः (sādhyaḥ)
Gen. sg. साध्यस्य (sādhyasya)
Singular Dual Plural
Nominative साध्यः (sādhyaḥ) साध्यौ (sādhyau) साध्याः (sādhyāḥ)
Vocative साध्य (sādhya) साध्यौ (sādhyau) साध्याः (sādhyāḥ)
Accusative साध्यम् (sādhyam) साध्यौ (sādhyau) साध्यान् (sādhyān)
Instrumental साध्येन (sādhyena) साध्याभ्याम् (sādhyābhyām) साध्यैः (sādhyaiḥ)
Dative साध्याय (sādhyāya) साध्याभ्याम् (sādhyābhyām) साध्येभ्यः (sādhyebhyaḥ)
Ablative साध्यात् (sādhyāt) साध्याभ्याम् (sādhyābhyām) साध्येभ्यः (sādhyebhyaḥ)
Genitive साध्यस्य (sādhyasya) साध्ययोः (sādhyayoḥ) साध्यानाम् (sādhyānām)
Locative साध्ये (sādhye) साध्ययोः (sādhyayoḥ) साध्येषु (sādhyeṣu)

Noun

edit

साध्य (sādhyá) stemn

  1. accomplishment, perfection
  2. an object to be accomplished, thing to be proved or established, matter in debate
  3. (logic) the major term in a syllogism
  4. silver
  5. name of a सामन् (sāman)

Declension

edit
Neuter a-stem declension of साध्य
Nom. sg. साध्यम् (sādhyam)
Gen. sg. साध्यस्य (sādhyasya)
Singular Dual Plural
Nominative साध्यम् (sādhyam) साध्ये (sādhye) साध्यानि (sādhyāni)
Vocative साध्य (sādhya) साध्ये (sādhye) साध्यानि (sādhyāni)
Accusative साध्यम् (sādhyam) साध्ये (sādhye) साध्यानि (sādhyāni)
Instrumental साध्येन (sādhyena) साध्याभ्याम् (sādhyābhyām) साध्यैः (sādhyaiḥ)
Dative साध्याय (sādhyāya) साध्याभ्याम् (sādhyābhyām) साध्येभ्यः (sādhyebhyaḥ)
Ablative साध्यात् (sādhyāt) साध्याभ्याम् (sādhyābhyām) साध्येभ्यः (sādhyebhyaḥ)
Genitive साध्यस्य (sādhyasya) साध्ययोः (sādhyayoḥ) साध्यानाम् (sādhyānām)
Locative साध्ये (sādhye) साध्ययोः (sādhyayoḥ) साध्येषु (sādhyeṣu)

Descendants

edit

References

edit