सामग्री पर जाएँ

कर्णवेष्ट

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कर्णवेष्ट/ कर्ण--वेष्ट m. an ear-ring R.

कर्णवेष्ट/ कर्ण--वेष्ट m. N. of a king MBh. i , 2696.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


KARṆAVEṢṬA : A Kṣatriya King. He was the incar- nation of an Asura named Krodhavaśa. (Chapter 67, Ādi Parva).


_______________________________
*11th word in left half of page 393 (+offset) in original book.