跳转到内容

पूर्व

維基詞典,自由的多語言詞典

印地語

[编辑]

詞源

[编辑]

古典借詞,源自梵語 पूर्व (pūrva)

發音

[编辑]

名詞

[编辑]

पूर्व (pūrvm (烏爾都語寫法 پورو)

變格

[编辑]

同類詞彙

[编辑]
  • (羅經點)
पश्चिमोत्तर (paścimottar) उत्तर (uttar) पूर्वोत्तर (pūrvottar)
पश्चिम (paścim) पूर्व (pūrv)
दक्षिण-पश्चिम (dakṣiṇ-paścim) दक्षिण (dakṣiṇ) दक्षिण-पूर्व (dakṣiṇ-pūrv)


形容詞

[编辑]

पूर्व (pūrv) (無屈折)

  1. 之前

副詞

[编辑]

पूर्व (pūrv)

  1. 之前

派生詞彙

[编辑]

參考資料

[编辑]

馬拉地語

[编辑]
पूर्व दिशा

詞源

[编辑]

古典借詞,源自梵語 पूर्व (pūrva)

發音

[编辑]

形容詞

[编辑]

पूर्व (pūrva)

  1. 東方
    近義詞:पौर्वात्य (paurvātya)

名詞

[编辑]

पूर्व (pūrvaf

參見

[编辑]
वायव्य (vāyavya) उत्तर (uttar) ईशान्य (īśānya)
पश्चिम (paścim) पूर्व (pūrva)
नैऋत्य (naiŕtya) दक्षिण (dakṣiṇ) आग्नेय (āgney)

尼泊爾語

[编辑]

詞源

[编辑]

古典借詞,源自梵語 पूर्व (pūrva)

發音

[编辑]

名詞

[编辑]

पूर्व (pūrwa)

副詞

[编辑]

पूर्व (pūrwa)

  1. 之前

同類詞彙

[编辑]
पश्चिमोत्तर (paścimottara) उत्तर (uttara) उत्तर-पूर्व (uttara-pūrwa)
पश्चिम (paścima) पूर्व (pūrwa)
दक्षिण-पश्चिम (dakṣiṇa-paścima) दक्षिण (dakṣiṇa) दक्षिण-पूर्व (dakṣiṇa-pūrwa)

延伸閱讀

[编辑]

梵語

[编辑]

其他文字

[编辑]

詞源

[编辑]

繼承原始印度-雅利安語 *pr̥Hwás繼承原始印度-伊朗語 *pr̥Hwás繼承原始印歐語 *pr̥h₂-wó-s,源自 *preh₂- (在之前,在前面)

同源詞包括阿維斯陀語 𐬞𐬀𐬎𐬭𐬎𐬎𐬀 (pauruua)俄語 пе́рвый (pérvyj)英語 firstforemost

發音

[编辑]

介詞

[编辑]

पूर्व (pū́rva)

  1. 在……之前
  2. 在……的前面

形容詞

[编辑]

पूर्व (pū́rva)

  1. 古老
  2. 東方

變格

[编辑]
पूर्व (pū́rva)的陽性a-詞幹變格
單數 雙數 複數
主格 पूर्वः
pū́rvaḥ
पूर्वौ / पूर्वा¹
pū́rvau / pū́rvā¹
पूर्वाः / पूर्वासः¹
pū́rvāḥ / pū́rvāsaḥ¹
呼格 पूर्व
pū́rva
पूर्वौ / पूर्वा¹
pū́rvau / pū́rvā¹
पूर्वाः / पूर्वासः¹
pū́rvāḥ / pū́rvāsaḥ¹
賓格 पूर्वम्
pū́rvam
पूर्वौ / पूर्वा¹
pū́rvau / pū́rvā¹
पूर्वान्
pū́rvān
工具格 पूर्वेण
pū́rveṇa
पूर्वाभ्याम्
pū́rvābhyām
पूर्वैः / पूर्वेभिः¹
pū́rvaiḥ / pū́rvebhiḥ¹
與格 पूर्वाय
pū́rvāya
पूर्वाभ्याम्
pū́rvābhyām
पूर्वेभ्यः
pū́rvebhyaḥ
奪格 पूर्वात्
pū́rvāt
पूर्वाभ्याम्
pū́rvābhyām
पूर्वेभ्यः
pū́rvebhyaḥ
屬格 पूर्वस्य
pū́rvasya
पूर्वयोः
pū́rvayoḥ
पूर्वाणाम्
pū́rvāṇām
方位格 पूर्वे
pū́rve
पूर्वयोः
pū́rvayoḥ
पूर्वेषु
pū́rveṣu
備注
  • ¹吠陀
पूर्वा (pū́rvā)的陰性ā-詞幹變格
單數 雙數 複數
主格 पूर्वा
pū́rvā
पूर्वे
pū́rve
पूर्वाः
pū́rvāḥ
呼格 पूर्वे
pū́rve
पूर्वे
pū́rve
पूर्वाः
pū́rvāḥ
賓格 पूर्वाम्
pū́rvām
पूर्वे
pū́rve
पूर्वाः
pū́rvāḥ
工具格 पूर्वया / पूर्वा¹
pū́rvayā / pū́rvā¹
पूर्वाभ्याम्
pū́rvābhyām
पूर्वाभिः
pū́rvābhiḥ
與格 पूर्वायै
pū́rvāyai
पूर्वाभ्याम्
pū́rvābhyām
पूर्वाभ्यः
pū́rvābhyaḥ
奪格 पूर्वायाः / पूर्वायै²
pū́rvāyāḥ / pū́rvāyai²
पूर्वाभ्याम्
pū́rvābhyām
पूर्वाभ्यः
pū́rvābhyaḥ
屬格 पूर्वायाः / पूर्वायै²
pū́rvāyāḥ / pū́rvāyai²
पूर्वयोः
pū́rvayoḥ
पूर्वाणाम्
pū́rvāṇām
方位格 पूर्वायाम्
pū́rvāyām
पूर्वयोः
pū́rvayoḥ
पूर्वासु
pū́rvāsu
備注
  • ¹吠陀
  • ²梵書
पूर्व (pū́rva)的中性a-詞幹變格
單數 雙數 複數
主格 पूर्वम्
pū́rvam
पूर्वे
pū́rve
पूर्वाणि / पूर्वा¹
pū́rvāṇi / pū́rvā¹
呼格 पूर्व
pū́rva
पूर्वे
pū́rve
पूर्वाणि / पूर्वा¹
pū́rvāṇi / pū́rvā¹
賓格 पूर्वम्
pū́rvam
पूर्वे
pū́rve
पूर्वाणि / पूर्वा¹
pū́rvāṇi / pū́rvā¹
工具格 पूर्वेण
pū́rveṇa
पूर्वाभ्याम्
pū́rvābhyām
पूर्वैः / पूर्वेभिः¹
pū́rvaiḥ / pū́rvebhiḥ¹
與格 पूर्वाय
pū́rvāya
पूर्वाभ्याम्
pū́rvābhyām
पूर्वेभ्यः
pū́rvebhyaḥ
奪格 पूर्वात्
pū́rvāt
पूर्वाभ्याम्
pū́rvābhyām
पूर्वेभ्यः
pū́rvebhyaḥ
屬格 पूर्वस्य
pū́rvasya
पूर्वयोः
pū́rvayoḥ
पूर्वाणाम्
pū́rvāṇām
方位格 पूर्वे
pū́rve
पूर्वयोः
pū́rvayoḥ
पूर्वेषु
pū́rveṣu
備注
  • ¹吠陀

同類詞彙

[编辑]
  • (方位詞)
पश्चिमोत्तर (paścimottara) उत्तर (uttara) पूर्वोत्तर (pūrvottara)
पश्चिम (paścima) पूर्व (pūrva)
दक्षिणपश्चिम (dakṣiṇapaścima) दक्षिण (dakṣiṇa) दक्षिणपूर्व (dakṣiṇapūrva)


借詞

[编辑]

派生語彙

[编辑]

參考資料

[编辑]
  • Monier Williams (1899), “पूर्व”, A Sanskrit–English Dictionary, [], new版,Oxford:At the Clarendon PressOCLC 458052227,第 643/1
  • Mayrhofer, Manfred (1996) Etymologisches Wörterbuch des Altindoarischen [古印度-雅利安语言语源词典] (德语), 卷2,海德尔堡:Carl Winter Universitätsverlag,第 157 頁